Devi MahatmyaM !

Narayani Stotra!!

Parayana Slokas


||om tat sat||

śrī śrīcaṇḍikā dhyānamu
yācaṇḍī madhukaiṭa bādhidalanī yā māhīṣōnmūlinī
yā dhūmrēkṣaṇacaṇḍamuṇdamathanī yā rakta bījāśanī|
śaktiḥ śumbhaniśumbhadaityadalanī yāsiddhidātrī parā
sā dēvī navakōṭi mūrti sahitā māṁpātu viśvēśvarī||
||ōm tat sat||
=============
nārāyaṇī stōtramu

r̥ṣiruvāca

dēvyāhatē tatra mahāsurēndrēḥ
indrāḥ surā vahnipurōgamāstām|
kātyāyanīṁ tuṣṭuvuriṣṭulābhāt
vikāsivaktrābja vikāsitāśāḥ||1||

dēvī prasannārti prasīda
prasīdamātarjagatōbhilasya|
prasīda viśvēśvari pāhi viśvaṁ
tvamīśvarī dēvi carācarasya||2||

adhārabhūtā jagatastvamēkā
mahīsvarūpēṇa yataḥ sthitāsi|
apāṁ svarūpa sthitayā tvayaitat
āpyāyatē kr̥tsnam alaṅghy vīryē||3||

tvaṁ vaiṣṇavīśaktirananta vīryā
viśvasya bījaṁ paramāsi māyā|
sammōhitaṁ dēvī samastamēta
ttvaṁ vai prasannābhuvimukti hētuḥ||4||

vidyāḥ samastāḥ tava dēvi bhēdāḥ
striyaḥsamastāḥ sakalājagatsu|
tvayaikayā pūritamambayaitat
kā tē stutiḥstavyaparāparōktiḥ||5||

sarvabhūtā yadādēvī bhuktimukti pradāyini|
tvaṁ stutāstutayē kā vā bhavantuparamōktayaḥ||6||

sarvasya buddhirūpēṇa janasya hr̥di saṁstutē|
svargāpavargadē dēvī nārāyaṇi namōsstutē ||7||

kalākāṣṭhādi rūpēṇa pariṇāmapradāyinī|
viśvasyōparatau śaktē nārāyaṇi namōsstutē ||8||

sarvamāṁgaḷamāṁgaḷyē śivē sarvārthasādhakē |
śaraṇyētrayambakē gaurī nārāyaṇi namōsstutē ||9||

sr̥ṣṭhi sthiti vināśānāṁ śaktibhūtē sanātanī|
guṇāśrayē guṇamayē nārāyaṇi namōsstutē ||10||

śaraṇāgatadīnārta paritrāṇa parāyaṇē|
sarvasyārtiharē dēvī nārāyaṇi namōsstutē ||11||

haṁsayukta vimānasthē brahmaṇī rūpadhāriṇī|
kauśāmbhaḥ kṣarikē dēvī nārāyaṇi namōsstutē ||12||

triśūla candrāhidharē mahāvr̥ṣabhavāsini|
māhēśvarī svarūpēṇa nārāyaṇi namōstutē ||13||

mayūra kukkuṭavr̥tē mahāśakti dharēsnaghē|
kaumārī rūpasaṁsthānē nārāyaṇi namōsstutē ||14||

śaṁkhacakragadā śāraṅga gr̥hīta paramāyudhē|
prasīda vaiṣṇavī rūpē nārāyaṇi namōsstutē ||15||

gr̥hītōgra mahācakrē daṁṣṭrōddhr̥ta vasuṁdharē|
varāharūpiṇī śivē nārāyaṇi namōsstutē ||16||

nr̥siṁharūpēṇōgrēṇa hantuṁ daityān kr̥tōdyamē|
tailōkyatrāṇasahitē nārāyaṇi namōsstutē ||17||

kirīṭini mahāvajrē sahasranayanōjjvalē|
vr̥traprāṇaharē caindri nārāyaṇi namōsstutē ||18||

śivadūtī svarūpēṇa hata daitya mahābalē|
ghōrarūpē mahārāvē nārāyaṇi namōsstutē ||19||

daṁṣṭrākarāḷavadanē śirōmālāvibhūṣaṇē|
cāmuṇḍē muṇḍamathanē nārāyaṇi namōsstutē ||20||

lakṣmī lajjē mahāvidyē śraddhē puṣṭi svadhē dhruvē|
mahārātri mahāmāyē nārāyaṇi namōsstutē ||21||

mēdhē sarasvati varē bhūti bābhravi tāmasi|
niyatē tvaṁ prasīdēśē nārāyaṇi namōsstutē ||22||

sarvasvarūpē sarvēśē sarvaśakti samanvitē|
bhayēbhyaḥ trāhi nō dēvī durgē dēvī namōsstutē ||23||

ētattē vadanaṁ saumyaṁ lōcanatraya vibhūṣitam|
pātu naḥ sarvabhūtēbhyaḥ kātyāyani namōsstutē ||24||

jvālākarāḷa matyugram aśēṣāsurasūdanam|
triśūlaṁ pātu nō bhītēḥ bhadrakāḷi namōsstutē ||25||

hinasti daitya tējāṁsi svanēnāpūrya yā jagat|
sā ghaṇṭā pātu nō dēvi pāpēbhyō naḥ sutāniva||26||

asurāsr̥gvasāpaṁka carcitastē karōjjvala|
śubhāya khaḍgō bhavatu caṇḍikē tvāṁ natāvayam||27||

rōgānaśēṣānapahaṁsi tuṣṭā
ruṣṭātu kāmān sakalānabhīṣṭān|
tvāmāśritānāṁ na vipannarāṇāṁ
tvāmāśritā hyāśrayatāṁ prayānti||28||

ētatkr̥taṁ yatkadanaṁ tvayādya
dharmadviṣāṁ dēvi mahāsurāṇām|
rūpairanēkaiḥ bahudhātmamūrtiṁ
kr̥tvāmbikē tatprakarōti kānyā||29||

vidyāsu śāstrēṣu vivēkadīpē
ṣādyēṣuvākyēṣu ca kātvadanyā|
mamatvagartēsti mahāndhakārē
vibhrāmayatyētadatīva viśvam||30||

rakṣāṁsi yatrōgraviṣāśca nāgā
yatrārayō dasyubalāni yatra|
davānalō yatra tathābdhimadhyē
tatrāsthitā tvaṁ paripāsi viśvam||31||

viśvēśvari tvaṁ paripāsi viśvaṁ
viśvātmikā dhārayasīti viśvam|
viśvēśavandhyā bhavatī bhavanti
viśvāśrayā yē tvayi bhaktinamrāḥ||32||

dēvī prasīda paripālayanōsri
bhītērnityaṁ yathāsuravadhāt adhunaiva sadyaḥ|
pāpāni sarvajagatāṁ praśamaṁ nayāśu
utpātapākajanitāṁśca mahōpasargān||33||

praṇatānāṁ prasīda tvaṁ dēvi viśvārtihāriṇi|
trailōkyavāsināmīḍyē lōkānāṁ varadābhava||34||

iti śrīmārkaṁḍēyapurāṇē sāvarṇikē manvaṁtarē
dēvī māhātmyē ēkādaśōdhyāyē nārāyaṇi stutiḥ||
||ōm tat sat||
++++++++++++++++++++++++++++++++++++++++++++++

updated 18 10 2018 06 30